B 401-11 Saṅkaṭāstotra
Manuscript culture infobox
Filmed in: B 401/11
Title: Saṅkaṭāstotra
Dimensions: 16.7 x 10.8 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:
Reel No. B 401/11
Inventory No. 61197
Title Saṅkaṭāstotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 16.7 x 10.8 cm
Binding Hole(s)
Folios 2
Lines per Folio 7
Foliation figures on the verso; in the lower of the right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 2/250
Manuscript Features
Excerpts
«complete transcription»
oṁ namaḥ śrīsaṃkaṭāyai || ||
śrīnārada uvāca ||
jaigiṣavya muniśreṣṭha sarvajña sukhadāyakaṃ(!) ||
ākhyātāni supuṇyāni śrutvāni(!) tvatprasādataḥ ||
na tṛptim adhigacchāmi tava vāgamṛtena ca ||
vadasvedaṃ mahābhāga saṃkaṭākhyānam uttamaṃ || 2 ||
iti tasya vaca(!) śrutvā jaigīṣavya(!) bravīd vacaḥ ||
saṃkaṣṭanāśanaṃ stotraṃ śṛṇu devarṣisattamaḥ || 3 ||
dvāpare tu purāvartte bhraṣṭarājyo yudhiṣṭhiraḥ ||
bhrātṛbhiḥ sahito rājā nirvedaṃ padamaṃ(!) gataḥ || 4 ||
tadānīn tu tataḥ kāśīpurākhyāto mahāmuniḥ ||
mārkaṇḍeyena vikhyātā sahaśiṣai(!) mahātapā || 5 ||
taṃ dṛṣṭvā ca samutthāya praṇipatya supūjitaḥ ||
kim arthaṃ mlānavadanaṃ te tatvaṃ mān nivedayaḥ || 6 ||
yudhiṣṭhira uvāca ||
saṃkaṭaṃ me mahāprāptam etādṛg vadanaṃ tataḥ ||
etan nirvāpaṇopāyaṃ kiṃcid bruhi mahāmune || 7 ||
ṛṣir uvāca ||
ānandakānane devi saṃkaṭā nāma viśrutā ||
vīreśvarottarebhāgaḥ candraśa(!)sya tu pūrvataḥ || 8 ||
śṛṇu nāmāṣṭakaṃ tasyā(!) sarvasiddhikaraṃ nṛṇāṃ ||
saṃkaṭā prathama(!) nāma dvitīyaṃ vijayī bhavet || 9 ||
tṛtīyaṃ kāmadā proktaṃ caturthaṃ duḥkhahāriṇī ||
sarvagā paṃcamaṃ nāma ṣaṣṭaṃ kātyāyanī tathā || 10 ||
saptamaṃ bhīmaphaladā sarvarogaharāṣṭamaṃ ||
nāmāṣṭakaṃ idaṃ puṇyaṃ trisaṃdhyaṃ sraddhayānvitaḥ || 11 ||
paṭḥed vā pāṭhayed vā ʼpi naro mucyeta saṃkaṭāt ||
ity uktvā tad dvijaḥśreṣṭha(!) ṛṣir vārāṇasīṃ yayau || 12 ||
iti tasya vacaḥ śrutvā nārado harṣanirbharaḥ ||
tatra saṃpūjyatāṃ devī vīreśvarasamāvṛtāṃ || 13 ||
bhujābhir daśabhir yuktāṃ locanaḥ traya(!) bhūṣitāṃ ||
tataś cābhayasastāṃ tāṃ praṇamya vidhinandanaḥ || 14 ||
vāratrayaṃ grahitvā tu tato viṣṇupuraṃ yayau ||
etat stotrasya paṭhanaṃ putrapautrapravardhanaṃ || 15 ||
saṃkaṣṭanāśanaṃ caitat triṣu lokeṣu viśrutaṃ ||
gopanīyaṃ prayatnena mahābaṃdhyāprasūtikṛt || 16 ||
iti saṃkaṭāstotraṃ samāptaṃ || 3
Microfilm Details
Reel No. B 401/11
Date of Filming 26-02-1973
Exposures 5
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 25-03-2014
Bibliography