B 401-11 Saṅkaṭāstotra

Manuscript culture infobox

Filmed in: B 401/11
Title: Saṅkaṭāstotra
Dimensions: 16.7 x 10.8 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:


Reel No. B 401/11

Inventory No. 61197

Title Saṅkaṭāstotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.7 x 10.8 cm

Binding Hole(s)

Folios 2

Lines per Folio 7

Foliation figures on the verso; in the lower of the right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/250

Manuscript Features

Excerpts

«complete transcription»

oṁ namaḥ śrīsaṃkaṭāyai || ||

śrīnārada uvāca ||

jaigiṣavya muniśreṣṭha sarvajña sukhadāyakaṃ(!) ||

ākhyātāni supuṇyāni śrutvāni(!) tvatprasādataḥ ||

na tṛptim adhigacchāmi tava vāgamṛtena ca ||

vadasvedaṃ mahābhāga saṃkaṭākhyānam uttamaṃ || 2 ||

iti tasya vaca(!) śrutvā jaigīṣavya(!) bravīd vacaḥ ||

saṃkaṣṭanāśanaṃ stotraṃ śṛṇu devarṣisattamaḥ || 3 ||

dvāpare tu purāvartte bhraṣṭarājyo yudhiṣṭhiraḥ ||

bhrātṛbhiḥ sahito rājā nirvedaṃ padamaṃ(!) gataḥ || 4 ||

tadānīn tu tataḥ kāśīpurākhyāto mahāmuniḥ ||

mārkaṇḍeyena vikhyātā sahaśiṣai(!) mahātapā || 5 ||

taṃ dṛṣṭvā ca samutthāya praṇipatya supūjitaḥ ||

kim arthaṃ mlānavadanaṃ te tatvaṃ mān nivedayaḥ || 6 ||

yudhiṣṭhira uvāca ||

saṃkaṭaṃ me mahāprāptam etādṛg vadanaṃ tataḥ ||

etan nirvāpaṇopāyaṃ kiṃcid bruhi mahāmune || 7 ||

ṛṣir uvāca ||

ānandakānane devi saṃkaṭā nāma viśrutā ||

vīreśvarottarebhāgaḥ candraśa(!)sya tu pūrvataḥ || 8 ||

śṛṇu nāmāṣṭakaṃ tasyā(!) sarvasiddhikaraṃ nṛṇāṃ ||

saṃkaṭā prathama(!) nāma dvitīyaṃ vijayī bhavet || 9 ||

tṛtīyaṃ kāmadā proktaṃ caturthaṃ duḥkhahāriṇī ||

sarvagā paṃcamaṃ nāma ṣaṣṭaṃ kātyāyanī tathā || 10 ||

saptamaṃ bhīmaphaladā sarvarogaharāṣṭamaṃ ||

nāmāṣṭakaṃ idaṃ puṇyaṃ trisaṃdhyaṃ sraddhayānvitaḥ || 11 ||

paṭḥed vā pāṭhayed vā ʼpi naro mucyeta saṃkaṭāt ||

ity uktvā tad dvijaḥśreṣṭha(!) ṛṣir vārāṇasīṃ yayau || 12 ||

iti tasya vacaḥ śrutvā nārado harṣanirbharaḥ ||

tatra saṃpūjyatāṃ devī vīreśvarasamāvṛtāṃ || 13 ||

bhujābhir daśabhir yuktāṃ locanaḥ traya(!) bhūṣitāṃ ||

tataś cābhayasastāṃ tāṃ praṇamya vidhinandanaḥ || 14 ||

vāratrayaṃ grahitvā tu tato viṣṇupuraṃ yayau ||

etat stotrasya paṭhanaṃ putrapautrapravardhanaṃ || 15 ||

saṃkaṣṭanāśanaṃ caitat triṣu lokeṣu viśrutaṃ ||

gopanīyaṃ prayatnena mahābaṃdhyāprasūtikṛt || 16 ||

iti saṃkaṭāstotraṃ samāptaṃ || 3



Microfilm Details

Reel No. B 401/11

Date of Filming 26-02-1973

Exposures 5

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 25-03-2014



Bibliography